166
THE BHAGAVAD-GITA.
श्रीभगवानुवाच ।
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
Time am I, laying desolate the world,
Made manifest on earth to slay mankind!
Not one of all these warriors ranged for strife
Escapeth death; thou shalt alone survive. (32)
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
Therefore stand up! win for thyself renown,
Conquer thy foes, enjoy the wealth filled realm,
By Me they are already overcome,
Be thou the outward cause, left-handed one. (33)