Page:A Catalogue of Sanskrit Manuscripts in the Library of Trinity College, Cambridge (1869).djvu/18

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

CATALOGUE OF MANUSCRIPTS. 7 dhkni babMvnl^. Jar&saindhasatdt SahadevHt SomS,pis, tasya Sratay&ns, tasyapy Ayut&yus, tato Niramitras, tattanayalhi Suksha- tras^ tasmlid api Bfihatkarm^^ tata? cha Senajit, tasm&ch cha Srutamjayas, tato Yipras, tasya cha putrah Suchinam^ bhayishyati, tasyapi Eshemyas, tata? cha Suvratah, Suvrat^d Dharmas, tatsuto Yamas/ tato Dridhasenas^ tatah Sumatis, tasm&t Subalas^ tasya Sunito bhayit^, tatal^ Satyajit, tato Yi^vajit, tasy&pi Eipmnjaya^ putro bhavita. Ity ete Bdrhadratha bhiipatayo yarshasahasrani ekam bhavishyanttti Q 23 Q Yo 'yam Bipuipjayo n&ma Barhadratho 'ntyas, tasya Suniko n^m&mS,tyo bbavisbyati. Sa cbainani svaminam haty& svaputram Pradyotanamanam abbisbekshyati. Tasyapi Gopi- lakan^ma' putro bbavitS,, tatafi cba Yi^&kbayiipas, tato 'jakas,' tasya cba Nandivardbana ity ete 'shtatrin^aduttaram abda^atam pancba Pradyot41^ ppiliivim bboksbyanti. Tata? cba Sisunagas, tata]^ K^kayangio bbavitd, tatputrab Ksbemadbany V tasyapi Ksbat- raujas, tatputro Yi§vas^asy° tata? cbaj^ta^atrns, tasm&cb cba Dar- bbako, Darbbakacb cbodayanas, tasm&d api Nandivardbanas^ tasman Mabanandir ity ete Sai^onag^ da^a bb^imip&Us tiini rarsba^at^i dvisbasbtyadbik&ni bbavisbyanti. Mabanandisuta^ siidr&garbbod- bbayo 'tilubdbo Mab^padmo Nanda^ Para^orama iy&paro 'kbilaksba- trS^ntakari bbayita. TataLi prabbiriti ^udrH bb^pSla bbayisbyanti, etc. A litbograpbed edition of the text, accompanied by a commen- tary, has lately been brought out at Bombay. R. IS. 64. 96 leaYes, in oblong 8vo. Indian paper ; Devanagaxi cliaraeter. Copied in 1643 in MalaYatipurf. The Kirdtdrjunit/a, by Bhdram, an epic poem^ describing the ^ Or Bdmas. Tata^i Sn^ramas, AB. Tata? cba Sn^mmas, E. 2 Paiaka, AB. 3 Jan^kas, AB. *• Kshemadharma, ABE. ^ Yidimsiras, B. Yimis^ras, A. Yms^a, E.