But without yoga, O mighty-armed, renunciation is hard to attain to; the yoga-harmonised Muni swiftly goeth to the Eternal. (6)
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
He who is harmonised by yoga, the self purified, Self-ruled, the senses subdued, whose Self is the Self of all beings, although acting he is not affected. (7)
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्श्वसन्स्वपन् ॥ ८ ॥
"I do not anything," should think the harmonised one, who knoweth the essence of things; seeing, hearing, touching, smelling, eating, moving, sleeping, breathing. (8)
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
Speaking, giving, grasping, opening and closing