Page:The Pālas of Bengal.djvu/30

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
60
R. D. BANERJI ON

annexed Magdha to his territories. The Rāṣṭrakūṭa invasion was not a lasting one, like the previous ones, and, at the close of the war, the Gurjjara-Pratīhāras re-occupied Magadha.

According to the Bhagalpur grant, up to the seventeenth year of the king Mudgagiri was in his occupation. After that nothing is known about him. He was succeeded by his son Rājyapāladeva. The names of the other relations of the king are not known. The earliest record of Nārāyaṇapāla is the Gayā inscription of the seventh year. This is at present in the courtyard of the Viṣṇupāda temple in Gaya Inscriptions of Narayanapala.City. Its discovery was announced by the late Sir Alexander Cunningham in his reports, with a drawing.[1] As this inscription has never before been properly edited, I edit it from the original:—

1. Om namo Puruṣottamāya namaḥ॥ Oṁ jayati jagati nāthaḥ prasphurac = cārumūrttir = jagad-ari-vinihantā Śrī-mad = eko murāris = tadanu-muni-janoya[ṁ] sthira-saṁkleśa-raśiḥ sphura-
2. -d = amala-guṇāyāṁ dhyāna-vṛttau sthirātmā॥ Prodbhūt-āti-darppa-pravala-mana-saṁtrāsa-hetu-svabhāvaṁ Kṛtv-aitan-nārasiṅghaṁ sphuṭa-vikaṭa-saṭam rūpam = aty-ugra-raudraṁ। ye-
3. -n = odīrṇṇaḥ pṛthivyāṁ khara-nakhara-karair = bhedito daityarājaḥ Śrī-mān = lokaikanātho bhuvana-hita-vidhātā pātu yuṣmān = sa viṣṇuḥ॥ Śrī-mān - aśeṣa-śubha-saṁbhṛta-cāru-mū-
4. -rttiḥ bhadraḥ sunirmmala-dhiyāṁ pravaro Śrīgrāha (?)। Prāptodayādita kule sukṛti vabhūva yo Vāmadeva iti sarvva-jagat = pratītaḥ। Tasy=ātmajaḥ priya-tamo viduṣāṁ samā-
5. -sīt yaṁ Sīḥadevam-iti vandhu-jano juhāva [।] Tasyābhavat = sutavaro varadharmmavṛttiḥ sammānito gurujanair-api Vappadevaḥ॥ Sarvvārtha-siddhikaraṇ-aika-nidhāna-bhūtā sau-
6. -ndarya-garbha-rucir-āmala-rūpa-saṁpat patnī ca tasya kamal = eva sadā praśastā khyātā bhavaj = jagati Vallabhadevy = at = īṣṭā॥ Tābhyām = ajanyām = ajāyata suto-mala-
7. -dharmma-vṛttir = vvāk-kāya-citta-kṛta-saṁyamano-bhimānī [।] Brahm-opavīta-carite vrata-saṅgata-śrīḥ yo Bhāṇḍadeva iti pūrvvam = iha pratītaḥ॥ Vidyul = lolām kṣaṇa-pariṇatīṁ
8. saṁskṛtānāṁ viditvā janmottrāsād = amala-bhuvana prāptum = abhyudgatena [।] yen = āty = arthaṁ sukṛta-matibhis = sevite dhyāna-mārgge ceto-nyastaṁ [su]vimalamalaṁ jñānam = āsvādanā-
9. -ya॥ Ten = āneka-dvija-jana bhuvi prema-vṛttyā Gayāyāṁ Śrī-mād = eṣo yatiṣu vihita[ḥ] sad-guṇ-āvāsa-vāsaḥ jñātaṁ śreyo yad = amala-guṇaṁ vrahma-cāryāśrameṇa tenā-
10. stvataj = jagad = amalinaṁ kṣīṇa-samkleśa-rāśiḥ॥ Cātur-vvidyaṁ-samastaṁ prasamita-kaluśaṁ vrahma-saṁnyasta-vṛttiṁ Śrīmantaṁ sat = kriyātmā prathita-pṛthu-guṇaṁ prārthaya-

  1. Cunningham, Arch. Surv. Rep., Vol. III, p. 120, No. 6, pt. XXXVI.