ELEVENTH DISCOURSE.
167
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठाः युद्ध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
Drona and Bhîshma and Jayadratha,
Karna, and all the other warriors here,
Are slain by Me. Destroy them fearlessly.
Fight! thou shalt crush thy rivals in the field. (34)
सञ्जय उवाच ।
एतच्छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णम्
सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
Sanjaya said:
Having heard these words of Keshava, he who weareth a diadem, with joined palms, quaking