Page:The Pālas of Bengal.djvu/51

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
THE PĀLAS OF BENGAL.
81

maheśvara close by, in the fifth year of the reign of Vigrahapāladeva. As the record has never been properly edited before I do so from the original stone:—

(1) Oṁ Oṁ namaḥ Śivāya॥ Dayābhāṇḍāgāraṁ niravadhi-jagad-doṣa-vijayi sphuraj=jñāna-jyotiḥ prasara-nihata-dhvānta-nicayaṁ। Kim-apy-antaḥ sāntaṁ sahaja-sukha-pīyuṣa-laharī ......

(2) -ra hṛdayamaṅgho haratu vaḥ॥ Āsandhāyā-kalaṅkān=prati-vapuṣa iva brāhmaṇān=avja-janmā svargga-dvār-ādhirohām=amṛta-pada-sukha-prāptaye pretya bhājaḥ। Sākṣāt saṁsāra-bhūṣāva ........

(3) Śrīmad-bhūmiṁ śaśvat=trailokya-lakṣmī=nilayam=iva purīṁ Śrī Gayām=eṣa cakre॥ Gayāyām=etasyāṁ puri sakala-saundarya nilaye dvijātīnāṁ mānyo dvija-pada-sarojāka ......

(4) -ma premnā parama-paritoṣasya jananād=abhūd=dhanyaḥ Śrīmān sa khalu Paritoṣ-āhvaya iti॥ Tasmād=abhūj=jalanidher=iva śītaraśmiḥ Śrī Śūdrako vimalakāntir=ananta-lakṣmī [ḥ] ......

(5) kaṇṭha-sravābhirāmam=ānanditāni yaśasā bhuvan-āntarani॥ Āsādy=āmara-rāja-rājya-padavīṁ devībhir=ākrīḍitaṁ divy-ātmatvam=anaṅga-darppa-dalan=odgār-aika-modaṁ vapu [ḥ ......

(6) -nti (?) kautuka-rasān=marttyo' vatīrṇṇas-tato jāto deva-kumāra-murttirasamaḥ Śrī Viśvarūp=āhvayaḥ॥ Yo vidhvasta-samasia-vairi-nivahaḥ sphuryat=pratāp-ānalaḥ saujanyasya nidāna ......

(7) -ma keli-drumaḥ॥ sāndrānandamayo nisargga-madhura-vyāhāra-ratnākaro dīn=ānātha-vipanna-cāraṇa-gaṇa-trāṇāya cintāmaṇiḥ॥ Gaṇḍasthale mṛgamad-āmala-patra-bhaṅgān svairaṁ ......

(8) -lekhanībhīḥ। Adyāpi yasya sura-kinnara-gīyamānāṁ devyaḥ śilāsu vijaya-stutim=ālikhanti॥ Dharmmeṇ=otsvasitaṁ mudā vihasitaṁ saṁloka maryādayā trayyā visphuritaṁ ......

(9) -ttribhir-jjṛmbhitaṁ। yasmin-āsvāmini sarvvataḥ samudaye tepy-arthinaḥ sāhasaṁ sāndrānandamayāḥ sva-dainya-virahān-nṛtyanti pūrṇṇāśayāḥ॥ N=occaiś-caṇḍa-karo na c=āpi vigata ......

(10) ten-āstam yāti jaḍātmabhiḥ pratihato n-ānyair=apūrṇṇo bhavaḥ। Jihvāgreṇa vināgasaḥ prati muhūrtt-āpya sthirān-agrahīn-naivāsaṁga-digamvar-aika nirato yo viśvarūpaḥ ..॥ ......

(11) -marādhipo pi cakito Vrahmāpi yad-vismito devo Viṣṇurapi sphuṭaṁ vihasito Rudropi romāñcitaḥ। Uddāma-prasarat-prasanna-vahule yat-kīrtti-kallolinī-gambhīr-āmbhasi majja ......

(12) -pi saṁvodhita॥ Yad=durggamaṁ sarati dūrataraṁ durāpaṁ yac=cetasā। yaṁ lavdha ...... ta .... āsīt। sahasra .... sramavirāhana caturdasyām- ārambha-rāma iti yaḥ sphuṭatām=upetaḥ॥ Asyāṁ bhū ............

(13) -pā dharmmeṇa maryādayā rājya-Śribhir-alaṁkṛtāḥ punar-amī bhog-aikadā ...... Śrī-viśvāvidhe (?) eṣa kīrttana-kathā gīya ......

(14) । Kīrtti .... tvām vismayakara ...... āpi sauryyād=asau .... nta। Śrīr-api ...... ni...ddhi punar-īdriśī bhavati kiṁ Śrī Viśvarūp=oddhṛta-rekh-eva pratipa ......