Page:The Pālas of Bengal.djvu/81

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
THE PĀLAS OF BENGAL.
111
  1. -nalinī-suhaṁsaḥ॥ Guhy-āvalī-vivṛtiḥ॥ Vivṛtiḥ paṇḍita-sthavira-Śrī-Ghanadevasya॥
  2. Govindapāladevānāṁ saṁ 37 Śrāmaṇa dine 11 likhitam-idaṁ pustakaṁ kā Śrī-Gayākareṇ-eti॥

(5) Colophone of a MS. of the Pañcākāra in the collection of the University of Cambridge:—

  1. Hemante Ratnasambhavaḥ। Vasante Amitābhaḥ। Grīṣme Amogha-siddhiḥ। Śiśire Vajrasattvaḥ। Dharmma-dhātu Vajrasatvaḥ dvāre Vajrasa-
  2. -tvaḥ। Sarvva-trailokyam-ekákára-vajrasatvaḥ praśasyate। pañcākār-ātmakaṁ sarvvaṁ trailokyaṁ sacarācaraṁ। yady-api rājyaṁ nirvvika-
  3. -lpamayaṁ dṛśyate। Jagat pañcaskandha-svabhāvena pañca-Vuddhāḥ prakīrttitāḥ। Pañcāvaraṇa-nirmmuktā Vuddhāḥ syuḥ pañca-
  4. Kaulikāḥ। Kāni pañc-āvaraṇāni jñeyāni kleśas-tathā janma-karmma-saṁjñānam-ajñānañ-ca tath-aiva-ca। pañcāvaraṇāni
  5. c-aitāni kathitāni tathāgataiḥ। Evaṁ vimṛṣyamāṇo bhāvayet satataṁ prāpṇotyagrajāṁ vodhim। Samyak-sambuddha-bhāṣitaḥ pañcākā-
  6. -raḥ samāptaḥ॥ Parameśvar-ety-ādi rājāvalī pūrvvavat Śrīmad-Govinda-pāla-devānāṁ vinaṣṭa-rājye aṣṭa-triṁśat-samvatsare ऽ
  7. bhilikhyamāne Jyaiṣṭha-Kṛṣṇ-āṣṭmyāṁ tithau Yatra saṁ 38 Jyaiṣṭhadine 8 likhitam-idaṁ pustakaṁ Kā Śrī-Gayākareṇ-eti

(6) Colophone of a MS. of the Yoga-ratna-mālā by Kāhṇa or Kṛṣṇācārya in the collection of the University of Cambridge[1]:—

  1. -de। Mahāsūkṣma-savāg-gocaratvāt। Vajrastathāgatāḥ। Teṣāmmaṇḍaṁ sāraṁ.। Nabho-ghanam-anābhāṣatvāt। Virajaskaṁ kleśakṣayāt Mokṣadaṁ
  2. Saṁsārātikrāntavāt। Pitā te tvam-as-īti। Tath-aiva praty-ātma-vedytvāt। Vajrapadmayor-adhiṣṭhānaṁ yen-ādhiṣṭhyate। Yogaratnasya mālā
  3. -yāṁ kṛtvā Hevajra-pañjikāṁ। yat-puṇyam-ācitaṁ tena nikleśaḥ syād-akhilo janaḥ॥ Śrī-Hevajrapañjikā Yogaratnamālā sa-
  4. māptā॥ Kṛtir-iyaṁ Paṇḍit-ācārya Śrī-Kahṇa-pādānāṁ-iti। Parameśvar-ety-ādi rājāvalī pūrvvavat। Śrīma-
  5. -dgovindapāladevānāṁ saṁ 39 bhādradine 14 likhitam-idaṁ pustakaṁ kā Śrī Gayākareṇa॥

(7) A MS. of the Aṣṭasāhasrikā Prajñāpāramitā examined by Mahāmahopādhyāya Hara Prasāda Śāstrī in 1893. "The work is on palm-leaves pressed between two wooden boards, with sticks inserted through holes in place of strings. One of the boards is besmeared with sandal paste, which has accumulated there for ages. The MS. was evidently an object of worship, and as Prajñāpāramitā is also called Rakshā-Bhagavatī, it appears to have been regarded as a charm for protection against evils. The MS. was copied in the 38th year of Govindapāla, who is styled Gauṛeśvara, i.e. the year 1198 a.d.[2]

  1. Bendall's Catalogue of Buddhist Sanskrit MSS. in the University Library, Cambridge, p 190.
  2. J.A.S.B., 1893, Pt. I, p. 253.